MCP2515 CAN Bus Module Board TJA1050 Receiver SPI 51 MCU ARM Controller 5V DC
60
सुरक्षित चेकआउट गारण्टी

वस्तूनि प्राप्त्याः दिनाङ्कात् 40 दिनानि यावत् स्वीक्रियन्ते। अनुकूलितानि वस्तूनि प्रत्यावर्तयितुं वा विनिमययितुं वा शक्यानि न। ई-उपहार कार्डेन क्रीतानि वस्तूनि विनिमययोग्यानि केवलम्; प्रत्यावर्तनं न लागू भवति।
मुक्त उपहारः
Roymall कृते स्वागतम्, उच्चस्तरीय विभाग भण्डार उपहाराणां क्रयणाय तव व्यावसायिक वेबसाइट। वयं तव समर्थनं महत्त्वं दद्मः प्रशंसामः च, तथा तव क्रयेभ्यः अतिरिक्तं उत्साहं योजयित्वा कृतज्ञतां व्यक्तुम् इच्छामः। अस्माभिः सह क्रीणन्तः त्वं न केवलं उच्चगुणवत्तायुक्तानि उत्पादनानि आनन्दयितुं शक्नोषि यानि तव जीवनशैलीं उन्नतं कुर्वन्ति, अपि तु प्रत्येकं आदेशेण सह एकं विशिष्टं मुक्तम् उपहारं प्राप्स्यसि। अस्माकं संग्रहं अन्वेष्टुं तव परिपूर्णाणि उपहाराणि अन्वेष्टुं सज्जः असि? अस्माकं उच्चस्तरीय विभाग भण्डार वस्तूनां चयनं अन्विष्ट्वा, तव आदेशं स्थापयतु, तथा तव क्रयेण सह आगच्छन्तं मुक्त उपहारस्य उत्साहाय प्रतीक्षां कुरुतु।प्रेषण नीतिः
त्वया आदेशान् प्राप्य वयं कठिनं परिश्रमं कुर्मः यत् वस्तूनि तव पुरतः सुरक्षितं प्राप्नुवन्ति। प्रेषण विवरणं तव पुष्टिकरण ईमेले दीयते।बहुधा, आदेशाः 2 दिनेषु प्रक्रियन्ते।विशेष परिस्थितिषु, निम्नलिखितरूपेण विलम्बः भविष्यति: यदा त्वं शनिवारे, रविवारे वा सार्वजनिकसुट्टेषु आदेशं ददासि, तदा 2 दिनानि विलम्बः भविष्यति।सामान्यतया, 5-7 कार्यदिवसानि (सोमवारतः शुक्रवारपर्यन्तम्) आवश्यकानि यदि विमान विलम्बः वा अन्याः पर्यावरणीयाः कारकाः प्रभावितं न कुर्वन्ति।यतः अस्माकं प्रेषण सेवा विश्वव्यापी अस्ति, अतः प्रेषण समयाः तव स्थानस्य आधारे भिन्नाः भविष्यन्ति, अतः दूरस्थेषु जिल्लासु वा देशेषु यदि त्वं तिष्ठसि तर्हि कृपया धैर्येण प्रतीक्षां कुरुतु।1. प्रत्यावर्तन & विनिमय नीतिः
वयं केवलं roymall.com इति स्थानात् क्रीतानि वस्तूनि स्वीकुर्मः। यदि त्वं अस्माकं स्थानीय वितरकेषु वा अन्येषु खुद्रा विक्रेतृषु क्रीणासि, तर्हि त्वं तानि अस्माकं पक्षे प्रत्यावर्तयितुं न शक्नोषि। अन्तिम विक्रय वस्तूनि वा मुक्त उपहाराः प्रत्यावर्तनाय स्वीक्रियन्ते न। प्रत्यावर्तनाय अर्हतां प्राप्तुं, तव वस्तु अप्रयुक्तं भवितव्यं तथा यथास्थितं यथा त्वं प्राप्तवान्। तत् मूल पैकेजिंगे अपि भवितव्यम्।अस्माभ्यः प्रत्यावर्तन निर्देशान् प्राप्य, कृपया तव प्रत्यावर्तितानि वस्तूनि पैकेजिंगं कृत्वा तव पैकेजं स्थानीय डाकघरे वा अन्ये कुरियर इत्यस्मिन् त्यजतु।वयं तव प्रत्यावर्तनं वा विनिमय वस्तु 3-5 कार्यदिवसेषु प्रक्रियामः यदा वयं तत् प्राप्नुमः। धनवापसी तव मूल पद्धति पेमेंट इत्यस्मिन् स्वयं प्रक्रियिष्यते क्रेडिटिष्यते च।न कोऽपि प्रत्यावर्तनं वा विनिमयः स्वीक्रियते यदि उत्पादः अनुकूलितः निर्मितः, यथा अनुकूलित आकारः, अनुकूलित वर्णः, वा अनुकूलित मुद्रितः।अधिक साहाय्यं आवश्यकम्, कृपया अस्मान् सम्पर्कं कुरुतु। service@roymall.com वा Whatsapp: +8619359849471
2.धनवापसी नीतिः
त्वं पूर्ण धनवापसी वा 100% स्टोर क्रेडिटं प्राप्स्यसि यदा वयं प्रत्यावर्तित पैकेजं प्राप्नुमः तत् परीक्षामः च। धनवापसी तव मूल पद्धति पेमेंट इत्यस्मिन् स्वयं प्रक्रियिष्यते क्रेडिटिष्यते च। कृपया स्मरतु यत् प्रेषण लागताः काश्चन शुल्काः वा धनवापसीयोग्याः न। अतिरिक्ताः प्रेषण लागताः धनवापसीयोग्याः न यदा पैकेजः प्रेषितः अस्ति। त्वं एतानि शुल्कानि दातुं उत्तरदायी असि तथा वयं तानि त्यक्तुं वा धनवापसी कुर्वितुं असमर्थाः, यद्यपि आदेशः अस्माकं पुरतः प्रत्यावर्तितः भवति।यदा वयं तव प्रत्यावर्तितं वस्तु प्राप्नुमः पुष्टिं च कुर्मः, तदा वयं तुभ्यं ईमेलं प्रेषयिष्यामः यत् वयं तव प्रत्यावर्तितं वस्तु प्राप्तवन्तः इति सूचयितुं। वयं तुभ्यं तव धनवापस्याः अनुमोदनं वा निषेधं अपि सूचयिष्यामः।यदि धनवापसी प्रक्रियायां कस्यापि प्रकारस्य समस्याः सन्ति, कृपया अस्मान् सम्पर्कं कुरुतु। service@roymall.com वा Whatsapp: +8619359849471
ntMore document click to download: MCP2515
nt
ntFeatures:
nnt
ntFeatures:
nt
nnt1. Support CAN V2.0B technical specification, communication rate 1Mb/S
nnt2. 0~8 bytes long data field
nnt3. Standard frame, extended frame and remote frame
nnt4. Module 5V DC power supply, SPI interface protocol control
nnt5. 120 ohm terminating resistor. Impedance matching, guaranteed drive capability, long-distance data transmission to prevent signal emissions
nnt6. Working current: typical value is 5mA, standby current is 1 microamperes. Except the power indicator.
nnt7. Operating temperature: industrial grade -40 ° C to 85 ° C
nnt
nntPackage Included:
nnt
nnt1 x MCP2515 CAN Bus Module Board TJA1050 Receiver
nn

n
n

n
n

n
n

n
n

n
n